अभिज्ञानशकुन्तला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिज्ञानशकुन्तला¦ स्त्री अभिज्ञायते कर्म्मणि ल्युट् तथा[Page0288-b+ 38] भूतां शकुन्तलामधिकृत्य कृताख्यायिका
“तदधिकृत्य कृतेग्रन्थे” पा॰ अण् आख्यायिकायां तस्य वा लुपि व्यक्ति-वचनतेति स्त्रीत्वम्। कालिदासकृतौ दुष्यन्तेम गान्धर्ववि-धिना कृतोपयमां कण्वकन्यां शकुन्तुलामधिकृत्य कृते नाट-कभेदे तस्याश्च दुर्वासःशापात् प्रथमं दुष्मन्तेनानभिज्ञानात्पश्चाच्च स्वदत्ताङ्गुरीयकरूपाभिज्ञानदर्शनेन प्रत्यभिज्ञातत्वात्तामधिकृत्याख्यायिकारूपत्वान्नाटकस्य तथात्वम्।
“कालि-दासस्य सर्वस्वमभिज्ञानशकुन्तला” लुबभावे आभिज्ञान-शकुन्तलम् न॰।
“नवेनाभिज्ञानशकुन्तलेनेति” शकु॰।

"https://sa.wiktionary.org/w/index.php?title=अभिज्ञानशकुन्तला&oldid=204309" इत्यस्माद् प्रतिप्राप्तम्