अभितः

विकिशब्दकोशः तः

सम्कृतम्[सम्पाद्यताम्]

अव्ययम्।[सम्पाद्यताम्]

  1. सम्मुखॆ
  2. पुरोभागे
  3. [[

समानार्थ् शब्दाः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितः, [स्]व्य, (अभि + तसिल् ।) शीघ्रं । साकल्यं । आभिमुख्यं । उभयतः । “अङ्गान्ययाक्षीदभितः प्रधानं” । इति भट्ठिकाव्ये ।) समीपं । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=अभितः&oldid=487596" इत्यस्माद् प्रतिप्राप्तम्