अभितन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितन्/ अभि- to stretch or spread across or over , be prominent , ( aor. 1. pl. -ततनाम) RV. i , 160 , 5 and v , 54 , 15 ; to extend or enlarge in front of ( perf. A1. 2. sg. -तत्निषे) RV. viii , 6 , 25 and ix , 108 , 6.

"https://sa.wiktionary.org/w/index.php?title=अभितन्&oldid=204320" इत्यस्माद् प्रतिप्राप्तम्