अभितप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितप् [abhitap], 1 P.

To irradiate with heat, heat, inflame, अभितप्तमयो$पि मार्दवं भजते कैव कथा शरीरिषु R.8.43;19.56.

To pain, distress, wound, afflict. -pass. To suffer intensely, be afflicted. -Caus. To pain, distress, afflict.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितप्/ अभि- to irradiate with heat , to heat AV. etc. ; to pain , distress: Pass. -तप्यते, to suffer intensely:Caus. -तापयति, to distress.

"https://sa.wiktionary.org/w/index.php?title=अभितप्&oldid=204321" इत्यस्माद् प्रतिप्राप्तम्