अभितस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितः, [स्]व्य, (अभि + तसिल् ।) शीघ्रं । साकल्यं । आभिमुख्यं । उभयतः । “अङ्गान्ययाक्षीदभितः प्रधानं” । इति भट्ठिकाव्ये ।) समीपं । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितस् अव्य।

समीपः

समानार्थक:समीप,निकट,आसन्न,सन्निकृष्ट,सनीड,सदेश,अभ्याश,सविध,समर्याद,सवेश,उपकण्ठ,अन्तिक,अभ्यर्ण,अभ्यग्र,अभितस्,अव्यय,उपह्वर,आरात्,अमा,समया,निकषा

3।1।67।2।5

सदेशाभ्याशसविधसमर्यादसवेशवत्. उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्.।

पदार्थ-विभागः : , द्रव्यम्, दिक्

अभितस् अव्य।

अभिमुखम्

समानार्थक:अभितस्

3।3।256।2।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , शेषः

अभितस् अव्य।

साकल्यम्

समानार्थक:यावत्_तावत्,अभितस्

3।3।256।2।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , शेषः

अभितस् अव्य।

शीघ्रम्

समानार्थक:शीघ्र,त्वरित,लघु,क्षिप्र,अर,द्रुत,सत्वर,चपल,तूर्ण,अविलम्बित,आशु,अभितस्

3।3।256।2।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , गुणः, परिमाणः

अभितस् अव्य।

उभयतः

समानार्थक:अभितस्

3।3।256।2।1

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु। समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितस्¦ अव्य॰ अभि + तसिल्। सामीष्ये, आभिमुख्ये,उभयतोऽर्थे, शीघ्रतायाञ्च। एतद्योशे द्वितीया
“अभिसर्व-तसोःकार्य्या धिक्युपर्य्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु तथा-न्यत्रापि दृश्यते” इत्युक्तेः।
“अङ्गान्ययाक्षीदभितः प्रधान-मिति” भट्विः
“अभितस्तं पृथासूनुः स्नेहेन परितस्तरे” किरा॰
“कामक्रोध वियुक्तानां यतीनां यतचेतसाम्। अभि-तोब्रह्मनिर्वाणमिति” गीता

३ साकल्ये च।
“पर्य्यभिभ्याञ्च” पा॰
“सर्वोभयार्थाभ्यामेव बा॰ उक्तेः सर्व्वोभयार्थ-योरेवास्य साधुता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितस्¦ ind.
4. Quickly.
2. Entirely.
3. Before, in presence of.
4. On both sides.
5. Near. E. अभि and तसिल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितस् [abhitas], ind. (Used as an adverb or preposition with acc.)

Near to, to, towards; अभितस्तं पृथासूनुः स्नेहेन परितस्तरे Ki.11.8. संनद्धा निर्ययुस्तूर्णं राक्षसानभितः पुरान् Rām.7.27.22.

(a) Near, hard by, close by, in the proximity of; ततो राजाब्रवीद्वाक्यं सुमन्त्रमभितः स्थितम् Rām.; sometimes with gen.; निषसादाभितस्तस्य ibid. (b) Before, in the presence of; तन्वन्तमिद्धमभितो गुरुमंशुजालम् Ki. 2.59.

Opposite to, facing, in front of; त्रिपथगामभितः Ki.6.1,5.14.

On both sides; चूडाचुम्बितकङ्कपत्रमभि- तस्तूणीद्वयं पृष्ठतः U.4,2; Mv.1.18; पादपैः पुष्प- पत्राणि सृजद्भिरभितो नदीम् Rām. Ś.6.17; Bk.9.137.

Before and after.

On all sides, कीर्त्याभितः सुरभितः Dk.1; round, round about (with acc. or gen.); परिजनो यथाव्यापारं राजानमभितः स्थितः M.1; Ś.7; यस्याभितः U.6.36; everywhere; Ki.8.1.

Entirely, thoroughly, completely, throughout.

Quickly. -Comp. -अस्थि a. surrounded by bones. -भाविन् a. being all round, surrounding; P.VI.2.182. -रात्रम् Ved. near the night; just at the beginning or end.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितस्/ अभि-तस् ind. near to , towards MBh. etc.

अभितस्/ अभि-तस् ind. near , in the proximity or presence of( gen. ) Bhag. etc.

अभितस्/ अभि-तस् ind. (with acc. )on both sides S3Br. etc.

अभितस्/ अभि-तस् ind. (with acc. )before and after A1s3vS3r. Ka1tyS3r. Gaut.

अभितस्/ अभि-तस् ind. (with acc. )on all sides , everywhere , about , round

अभितस्/ अभि-तस् ind. entirely MBh.

अभितस्/ अभि-तस् ind. quickly L.

अभितस्/ अभि-तस् ind. See. अभि.

"https://sa.wiktionary.org/w/index.php?title=अभितस्&oldid=204330" इत्यस्माद् प्रतिप्राप्तम्