अभिताप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिताप¦ पु॰ अभि + तप--घञ्। भृश सन्तापे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिताप¦ m. (-पः)
1. Extreme heat.
2. Agitation, affliction, emotion. E. अभि, and ताप heat.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभितापः [abhitāpḥ], Extreme heat, whether of body or mind; agitation, affliction, great distress or pain; Śi.9.1; Ki.9.4; बलवान्पुनर्मे मनसो$भितापः V.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिताप/ अभि-ताप m. extreme heat S3is3. etc.

अभिताप/ अभि-ताप m. agitation , affliction , emotion

अभिताप/ अभि-ताप m. great pain.

"https://sa.wiktionary.org/w/index.php?title=अभिताप&oldid=487599" इत्यस्माद् प्रतिप्राप्तम्