अभिद्रु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिद्रु [abhidru], 1 P.

(a) To run up to, run near; पयस्यभि- द्रवति भुवं युगावधौ Śi.17.4. (b) To invade, march against, fall upon, attack, assail; मकरन्देन प्रतिहतो जामाता बलात्कारेण अभिद्रवन् Māl.7 laying violent hands on; गजा इवान्यो$न्यमभिद्रवन्तः (वारिधराः) Mk.5.21; Ve.3.

To overrun; infest, harass, afflict; जन्ममृत्युजराव्याधिवेदनाभिर- भिद्रुतम् (देहम्) Mb.

To come over, pass or run over.

To befall. -Caus. To rout, put to flight; पुररक्षानभि- द्राव्य Dk.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिद्रु/ अभि- to run up to or near RV. x , 75 , 2 , etc. ; to attack , overrun , infest.

"https://sa.wiktionary.org/w/index.php?title=अभिद्रु&oldid=204394" इत्यस्माद् प्रतिप्राप्तम्