अभिद्रुह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिद्रुह्¦ त्रि॰ अभिद्रुह्यति अभि + द्रुह् क्विप्।

१ अपकारके

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिद्रुह् [abhidruh], 4 P. (A. in epic poetry) To hate, seek to injure or maliciously assail, plot against (with acc.); नित्यमस्मच्छरीरमभिद्रोग्धुं यतते Mu.1,2; क्रूरमभिद्रुह्यति Sk. (sometimes with dat. also); मया पुनरेभ्य एवाभिद्रुग्धमज्ञेन U.6; नाभिद्रुह्यति भूतेभ्यः Bhāg., Mu.5.

अभिद्रुह् [abhidruh], a. Ved. Seeking to injure, inimical. जनो यो मित्रावरुणावभिध्रुक् Rv.1.122.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिद्रुह्/ अभि- -द्रुह्यति( aor. Subj. 3. pl. -द्रुहन्; perf. 1. p. -दुद्रोह)to hate , seek to injure or maliciously assail RV. etc. : Desid. (p. -दुद्रुक्षत्) id. Ka1t2h.

अभिद्रुह्/ अभि-द्रुह् mfn. seeking to injure , inimical RV. i , 122 , 9 ( nom. -ध्रुक्) and ii , 27 , 16 (See. अन्-अभिद्रुह्.)

"https://sa.wiktionary.org/w/index.php?title=अभिद्रुह्&oldid=204398" इत्यस्माद् प्रतिप्राप्तम्