अभिधर्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिधर्मः [abhidharmḥ], The supreme truth or Metaphysics according to Buddhistic dogmas. -Comp. -पिटकः 'basket of Metaphysics', one of the three sections (पिटक) of Buddhist holy writings which treat of अभिधर्म.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिधर्म/ अभि-धर्म m. the dogmas of Buddhist philosophy or metaphysics.

"https://sa.wiktionary.org/w/index.php?title=अभिधर्म&oldid=487606" इत्यस्माद् प्रतिप्राप्तम्