अभिधान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिधानम्, क्ली, (अभिधीयते अनेन, अभि + धा + करणे ल्युट् ।) नाम । इत्यमरः ॥ कथनं । यथा । “तवाभिधानाद्व्यथते नताननः” । इति भारविः ॥ शब्दकोषः । यथा । “कृत्तद्धितसमा- सानामभिधानं नियामकं” । इति वोपदेवः ॥ (आख्या । नामधेयं । “आख्याह्व अभिधानञ्च नामधेयञ्च नाम च” । इत्यमरः । “शिखरिणि क्वनु नाम कियञ्चिरं किमभिधानमसावकरोत्तपः” । इति साहित्य- दर्पणे । उक्तिः । उल्लेखः । निर्द्देशः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिधान नपुं।

नाम

समानार्थक:आह्वय,आख्या,आह्वा,अभिधान,नामधेय,नामन्,संज्ञा,अभिख्या,गोत्र,प्रादुस्

1।6।8।1।3

आख्याह्वे अभिधानं च नामधेयं च नाम च। हूतिकारणाह्वानं संहूतिर्बहुभिः कृता॥

पदार्थ-विभागः : नाम

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिधान¦ न॰ अभि + धा--भावेल्युट्।

१ कथने। करणेल्युट्

१ नामनि,

२ शब्दार्थप्रतिपादके निघण्टुकोषादिना-मके ग्रन्थे च। तथा च शब्दादानामर्थविशेषे शक्तिग्राहकंकोषादिकमेव अभिधानशब्दवाच्यम् तच्चामरादिनांनाकोषादिकम्। तत्र च प्रायेण एकार्थवाचकानां पर्य्यायशब्दानां क्वचिच्च नानार्थानामपि शब्दानां संघ उपदिष्टःतेषां शक्तिग्राहकत्वञ्च अभिधाशब्दे दर्शितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिधान¦ n. (-नं)
1. A name, an appellation.
2. Speaking, speech.
3. A vo- cabulary, a dictionary. E. As before, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिधानम् [abhidhānam], 1 Telling, mentioning, speaking, naming, denotation; एतावतामर्थानामिदमभिधानम् Nir.; गोशब्दस्य वाही- कार्थाभिधानम् S. D.

(In gram.) Asserting or predicating something of another, as the subject of an assertion, (which then can be put in the nom. case only); predication, assertion; See P.II.3.2 Sk.

A name, appellation, title, designation; अभिधानं तु पश्चात्तस्याहमश्रौषम् K.32; तवाभिधानाद् व्यथते नताननः Ki.1.24; (at the end of comp.) called, named; ऋणाभिधानाद् बन्धनात् R.3.2.

An expression, word.

Speech, discourse महत्तमा- नामभिधानयोगः Bhāg.1.18.18.

A dictionary, vocabulary (of words), lexicon (in these last 4 senses said to be also m.)

A song, षट्पादतन्त्रीमधुराभिधानम् Rām.4.28,36. -Comp. -चिन्तामणिः N. of a celebrated vocabulary of synonyms by Hemachandra. -माला a dictionary. -रत्नमाला N. of a vocabulary of words by Halāyudha. -विप्रतिपत्तिः Incongruence of the word and the sense intended to be conveyed thereby; केयमभिधान- विप्रतिपत्तिर्नाम । यदन्यथाभिधानमन्यथाभिधेयम् । ŚB. on MS. 9.3.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिधान/ अभि-धान n. telling , naming , speaking , speech , manifesting

अभिधान/ अभि-धान n. a name , title , appellation , expression , word

अभिधान/ अभि-धान n. a vocabulary , dictionary , lexicon

अभिधान/ अभि-धान n. putting together , bringing in close connection VPra1t.

अभिधान/ अभि-धान n. ( compar. -तर) KaushBr.

"https://sa.wiktionary.org/w/index.php?title=अभिधान&oldid=487610" इत्यस्माद् प्रतिप्राप्तम्