अभिधानम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिधानम्, क्ली, (अभिधीयते अनेन, अभि + धा + करणे ल्युट् ।) नाम । इत्यमरः ॥ कथनं । यथा । “तवाभिधानाद्व्यथते नताननः” । इति भारविः ॥ शब्दकोषः । यथा । “कृत्तद्धितसमा- सानामभिधानं नियामकं” । इति वोपदेवः ॥ (आख्या । नामधेयं । “आख्याह्व अभिधानञ्च नामधेयञ्च नाम च” । इत्यमरः । “शिखरिणि क्वनु नाम कियञ्चिरं किमभिधानमसावकरोत्तपः” । इति साहित्य- दर्पणे । उक्तिः । उल्लेखः । निर्द्देशः ।)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिधानम् [abhidhānam], 1 Telling, mentioning, speaking, naming, denotation; एतावतामर्थानामिदमभिधानम् Nir.; गोशब्दस्य वाही- कार्थाभिधानम् S. D.

(In gram.) Asserting or predicating something of another, as the subject of an assertion, (which then can be put in the nom. case only); predication, assertion; See P.II.3.2 Sk.

A name, appellation, title, designation; अभिधानं तु पश्चात्तस्याहमश्रौषम् K.32; तवाभिधानाद् व्यथते नताननः Ki.1.24; (at the end of comp.) called, named; ऋणाभिधानाद् बन्धनात् R.3.2.

An expression, word.

Speech, discourse महत्तमा- नामभिधानयोगः Bhāg.1.18.18.

A dictionary, vocabulary (of words), lexicon (in these last 4 senses said to be also m.)

A song, षट्पादतन्त्रीमधुराभिधानम् Rām.4.28,36. -Comp. -चिन्तामणिः N. of a celebrated vocabulary of synonyms by Hemachandra. -माला a dictionary. -रत्नमाला N. of a vocabulary of words by Halāyudha. -विप्रतिपत्तिः Incongruence of the word and the sense intended to be conveyed thereby; केयमभिधान- विप्रतिपत्तिर्नाम । यदन्यथाभिधानमन्यथाभिधेयम् । ŚB. on MS. 9.3.13.

"https://sa.wiktionary.org/w/index.php?title=अभिधानम्&oldid=487613" इत्यस्माद् प्रतिप्राप्तम्