अभिनन्दन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनन्दनः, पुं, (अभिनन्दयति, अभि + नदि + णिच् + ल्युट्) बुद्धविशेषः । चतुर्थस्तीर्थकरजिनो- ऽयं । इति हेमचन्द्रः ॥ सर्व्वतोभावेनानन्दजनके त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनन्दन¦ न॰ अभि + नन्द--भावे ल्युट्।

१ सन्तोषे। णिच्--ल्युट्। सन्तोषार्थं

२ प्रशंसने। कर्त्तरि ल्यु।

३ सन्तोषके प्रोत्साहनार्थं

४ प्रवर्त्तके

५ प्रशंसके चत्रि॰।

६ बुद्धभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनन्दन¦ m. (-नः) The fourth Jaina Tirt'hakara or deified saint. n. (-नं) Delighting, rejoicing. E. अभि before नदि to please, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनन्दनम् [abhinandanam], 1 Rejoicing at, greeting, welcoming.

Praising, approving.

Wish, desire.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनन्दन/ अभि-नन्दन n. delighting L.

अभिनन्दन/ अभि-नन्दन n. praising , applauding L.

अभिनन्दन/ अभि-नन्दन n. wish , desire L.

अभिनन्दन/ अभि-नन्दन m. N. of the fourth जैनअर्हत्of the present अवसर्पिणी.

"https://sa.wiktionary.org/w/index.php?title=अभिनन्दन&oldid=487622" इत्यस्माद् प्रतिप्राप्तम्