अभिनन्द्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनन्द् [abhinand], 1 P. (rarely A.)

(a) To rejoice at or in, exult over, be glad or satisfied; आत्मविडम्बनामभि- नन्दन्ति K.18; Dk.75. (b) To celebrate (with rejocings &c.); महोत्सवेन मज्जन्माभिनन्दितवान् K.137; नाभिनन्दति न द्वेष्टि Bg.2.57.

To congratulate, hail with joy, welcome; greet; एनां परिष्वज्य तातकाश्यपेनैवं अभिनन्दितम् Ś.4; तापसीभिरभि- नन्द्यमाना शकुन्तला तिष्ठति ibid 5,6,7; अभिनन्दितागमनेषु समीरेषु K.49,63; अभिनन्द्य ब्रवीति Mv.2 says (writes) after compliments; प्रविश्य पौरैरभिनन्द्यमानः R.2.74,3.68,7.69, 71;11.3;16.64;17.15,6; आशीर्भिरभिनन्दितः Y.1.332.

To rejoice at, approve, praise, applaud, commend; यो रत्नराशीनपि विहाय अभिनन्द्यते Ś.2; अतस्ते वचो नाभिनन्दामिibid. do not approve; तद्युक्तमस्या अभिलाषो$भिनन्दितुम् Ś.3; श्रूयन्ते परिणीतास्ताः (कन्यकाः) पितृभिश्चाभिनन्दिताः 3.22; नाम यस्याभिनन्दन्ति द्विषो$पि स पुमान्पुमान् Ki.11.73;4.4; with न reject; R.12.35.

To care for, like, desire or wish for, respect, delight in (usually with न in this sense); नाभिनन्दन्ति केलिकलाः Māl.3; नाहारमभिनन्दति K.61.; Dk. 159; आर्यपुत्रस्यैव मनोरथसंपत्तिमभिनन्दामि Ve.2 wish or desire नाभिनन्देत मरणं नाभिनन्देत जीवितम् Ms.6.45, H.4.4.

To bless, grant success to, त्वां मैत्रावरुणो$भिनन्दतु U.5.27.-Caus. To gladden, delight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनन्द्/ अभि- to please AV. ix , 2 , 2 ; to rejoice at , salute , welcome , greet , hail; to praise , applaud , approve (often with नneg. " to refuse "); to acknowledge:Caus. -नन्दयति, to gladden R.

"https://sa.wiktionary.org/w/index.php?title=अभिनन्द्&oldid=204472" इत्यस्माद् प्रतिप्राप्तम्