सामग्री पर जाएँ

अभिनम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनम् [abhinam], 1 P. To bow, to bend, to turn towards a person.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनम्/ अभि- ( aor. 3. sg. -अनमत्, or -अनान्[ Ka1t2h. ])to bow or bend or turn towards.

"https://sa.wiktionary.org/w/index.php?title=अभिनम्&oldid=204478" इत्यस्माद् प्रतिप्राप्तम्