अभिनव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनवः, त्रि, (अभि + नु + भावे अप् ।) नूतनः । इत्यमरः ॥ (“अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम्” । इति शाकुन्तले ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनव वि।

नूतनः

समानार्थक:प्रत्यग्र,अभिनव,नव्य,नवीन,नूतन,नव,नूत्न

3।1।77।2।2

पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः। प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनव¦ पु॰ अभि + नु--भावे अप्। आनुकूल्यार्थस्तवे। अभिनतः प्रशस्तः नवः प्रा॰ स॰। प्रथमोद्भूते नवीने त्रि॰।
“रथाङ्गभर्त्त्रेऽभिनवं वराय” माघः।
“अभिनवा इवपत्रविशेगकाः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनव¦ mfn. (-वः-वा-वं)
1. New.
2. Young. E. अभि before नव new.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनव [abhinava], a. [आधिक्येन नवः, भृशार्थे अभिरत्र]

(a) Quite new or fresh (in all senses); पदपङ्क्तिर्दृश्यते$भिनवा Ś3.7;5.1; ˚कण्ठशोणित 6.27; Me.1; R.9.29; ˚वा वधूः K.2 newly married. (b) Quite young or fresh, blooming, youthful (as body, age &c.); वपुर- भिनवमस्याः पुष्यति स्वां न शोभाम् Ś.1.19; U.5.12; the younger; ˚शाकटायनः; ˚भोजः &c. (c) Fresh, recent.

Very young, not having experience. -वः [अभिनु अप्] Praise to win over, flattery. -Comp. -उद्भिद् -दः a new shoot or bud. -कालिदासः The modern Kālidāsa, i. e. Mādhavāchārya. -गुप्तः N. of a wellknown author.

चन्द्रार्घविधिः a ceremony performed at the time of the new moon.

N. of the 114th chapter in the Bhaviṣya Purāṇa.

तामरसम् a fresh-blown lotus.

a kind of metre. -यौवन, -वयस्क a. youthful, very young. -वैयाकरणः one who has newly begun his study of grammar.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनव/ अभि-नव mf( आ)n. quite new or young , very young , fresh

अभिनव/ अभि-नव mf( आ)n. modern(See. -कालिदासand -शाकटायनbelow)

अभिनव/ अभि-नव mf( आ)n. N. of two men Ra1jat.

अभिनव/ अभि-नव mf( आ)n. not having experience L.

"https://sa.wiktionary.org/w/index.php?title=अभिनव&oldid=487627" इत्यस्माद् प्रतिप्राप्तम्