अभिनिधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिधा/ अभि-नि- P. to place upon or into( loc. ) S3Br. ; A1. to place upon one's self (as a burden) AitBr. ; to touch slightly with( instr. ) S3Br. Ka1tyS3r. etc. : Pass. -धीयते, " to be touched by each other " , be in close contact (as the letters ए, ओand अin the संधिcalled अभिनिहितSee. ) Pra1t.

"https://sa.wiktionary.org/w/index.php?title=अभिनिधा&oldid=204507" इत्यस्माद् प्रतिप्राप्तम्