अभिनिर्वृत्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिर्वृत्ति¦ स्त्री॰ अभि + निर् + वृत--क्तिन्।

१ निष्पत्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिर्वृत्ति¦ f. (-त्तिः) Accession of disease. E. अभि, and निर्वृत्ति inaction.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिर्वृत्तिः [abhinirvṛttiḥ], f. Accomplishment, completion. यस्य ह्यर्थाभिनिर्वृत्तौ स भवन्त्याप्ययिताः परे Mb.5.134.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिर्वृत्ति/ अभि-निर्वृत्ति f. resulting , proceeding , accomplishment.

"https://sa.wiktionary.org/w/index.php?title=अभिनिर्वृत्ति&oldid=204542" इत्यस्माद् प्रतिप्राप्तम्