अभिनिविश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिविश् [abhiniviś], 6 A. अभिनिविशश्च (P.I.4.47)

(a) To enter into, be settled in; to occupy, set foot in. (b) To take possession of, resort to, be attached to (with acc.); अभिनिविशते सन्मार्गम् Sk. takes to, follows, a good path; सैव धन्या गणिकादारिका यामेवं भवन्मनो$भिनिविशते Dk.57, Mu. 5.12, Bk.8.8. -Caus. To make one enter or occupy, lead, carry or conduct to; (fig.) apply, direct or turn (as mind, heart &c.) towards something; प्रतिबन्धवस्वपि विषयेषु अभिनिवेश्य M.3, Śi.1.15.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिविश्/ अभि-नि- -विशते, to enter (with acc. ) Pa1n2. 1-4 , 47 Sch. ; to disembogue (as a river) into( acc. ) BhP. ; to devote one's self entirely to( acc. ) Das3. etc. :Caus. -वेशयति, to cause to enter , lead into( acc. ) BhP. ; to cause to sit down upon( loc. ) S3is3. ; to cause any one to devote himself entirely to MBh. etc. , (with मनस्, or आत्मानम्)to devote one's attention to( loc. ) BhP.

"https://sa.wiktionary.org/w/index.php?title=अभिनिविश्&oldid=204549" इत्यस्माद् प्रतिप्राप्तम्