अभिनिष्क्रमण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिष्क्रमण¦ n. (-णं) Going forth or out, issuing, exit. E. अभि and निर् before क्रम to go, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिष्क्रमणम् [abhiniṣkramaṇam], 1 Going out or forth.

(With Buddhists) Leaving the house to become an anchorite.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनिष्क्रमण/ अभि-निष्क्रमण n. going forth

अभिनिष्क्रमण/ अभि-निष्क्रमण n. leaving the house in order to become an anchorite Buddh. and Jain.

"https://sa.wiktionary.org/w/index.php?title=अभिनिष्क्रमण&oldid=487635" इत्यस्माद् प्रतिप्राप्तम्