अभिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनी [abhinī], 1 P.

To bring near, conduct or lead towards, carry to; तटाभिनीतेनाम्भसा Ki.8.32; अमात्यस्य गृहजनं स्वगृहमभिनीय रक्षसि Mu.1,5;6.15; दृष्ट्वा शरं ज्यामभि- नीयमानम् Mb. being fitted to the bow.

To act, represent or exhibit dramatically, gesticulate; mostly occurring in stage-directions; श्रुतिमभिनीय Ś 3 acting as if he heard something; Mu.1.2,3.3; M.2.5.

To quote, adduce, introduce.

To allow to elapse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनी/ अभि- ( perf. Opt. -निनीयात्RV. vii , 88 , 2 ; aor. Subj. 2. sg. -नेषिRV. vi , 61 , 14 )to conduct towards , bring near RV. etc. ; to represent dramatically , act; to adduce , quote L.

अभिनी/ अभि-नी ( -नि-इ) , (Imper. -न्येतु)to enter into (as in approaching a woman) RV. x , 149 , 4.

"https://sa.wiktionary.org/w/index.php?title=अभिनी&oldid=204588" इत्यस्माद् प्रतिप्राप्तम्