अभिनीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनीतः, त्रि, (अभि + नी + क्तः ।) युक्तः । न्याय्यः । अतिसंस्कृतः । प्रशस्तो भूषितो वा । अमर्षी । क्रोधनः अक्षमावान् वा । इत्यमरः ॥ (“अस्मिन्नेव प्रकरणे धनञ्जयमुदारधीः । अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः” । इति महाभारते । विज्ञः । धीरः । “स भवान् वित्तसम्पन्नः स्थितः पथि निरत्यये । मित्रार्थमभिनीतत्वं यथावत् कर्त्तुमर्हसि” । इति रामायणे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनीत वि।

न्यायादनपेतद्रव्यम्

समानार्थक:युक्त,औपयिक,लभ्य,भजमान,अभिनीत,न्याय्य

2।8।24।2।5

अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम्. युक्तमौपयिकं लभ्यं भजमानाभिनीतवत्.।

पदार्थ-विभागः : , द्रव्यम्

अभिनीत वि।

अतिसंस्कृतम्

समानार्थक:अभिनीत

3।3।81।1।2

युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्. कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि॥

पदार्थ-विभागः : , द्रव्यम्

अभिनीत वि।

मर्षिः

समानार्थक:अभिनीत

3।3।81।1।2

युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्. कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अभिनीत वि।

युक्तम्

समानार्थक:भूत,अभिनीत,क्षम

3।3।81।1।2

युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्. कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनीत¦ त्रि॰ अभिनीयते स्म अभि--नी क्त। न्याय्ये,

१ युक्ते
“अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः” भा॰ शा॰ प॰।

२ भूषिते

३ अतिसंस्कृते

४ पूजिते

५ क्रोधने, यस्याभिनयःरूपाद्यपुकरणं चेष्टादिभिः कृतस्तस्मिन्

६ आभिमुख्येन

७ प्रापिते च
“मितार्थमभिनीतस्त्वम्” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनीत¦ mfn. (-तः-ता-तं)
1. Fit, proper.
2. Friendly, kind.
3. Highly finished, or ornamented.
4. Patient.
5. Impatient.
6. Passionate. E. अभि and नीञ् to guide or obtain, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनीत [abhinīta], p. p.

Brought near, conveyed.

Performed, represented dramatically.

Highly finished or polished, most excellent.

Highly ornamented or decorated.

Fit, proper, suitable (योग्य); अभिनीततरं वाक्यमित्युवाच युधिष्ठिरः Mb.

Patient, forgiving, even-minded.

Angry (युक्ते$तिसंस्कृतेमर्षिण्यभिनीतः Ak. where the word may be अमर्षिणि as well while Nm. reads युक्ते तु संस्कृते$मर्षिण्यभिनीतः प्रचक्ष्यते).

Kind, friendly.

Acknowledged, agreed (प्रतिज्ञात); मित्रार्थ- मभिनीतार्थं यथावत् कर्तुमर्हति Rām.4.29.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनीत/ अभि-नीत mfn. brought near

अभिनीत/ अभि-नीत mfn. performed L.

अभिनीत/ अभि-नीत mfn. highly finished or ornamented L.

अभिनीत/ अभि-नीत mfn. fit , proper MBh. etc.

अभिनीत/ अभि-नीत mfn. = मर्षिन्or अमर्षिन्(? patient or impatient) L.

"https://sa.wiktionary.org/w/index.php?title=अभिनीत&oldid=487638" इत्यस्माद् प्रतिप्राप्तम्