अभिनेता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिनेता, [तृ] त्रि, (अभि + नी + कर्त्तरि तृच् ।) अभिनयकर्त्ता । केचो संओयाला इत्यादि भाषा । इति नाटकप्रसिद्धं ॥

"https://sa.wiktionary.org/w/index.php?title=अभिनेता&oldid=487640" इत्यस्माद् प्रतिप्राप्तम्