अभिपित्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिपित्व¦ न॰ अभि + पा--भावे कित्वन्।

१ अभिपतने

२ आग-मनकाले
“विश्वंजगदभिपित्वे मनीषा” य॰

३३ ,

३४ ,
“अभि-पित्वे अभिपतने आगमनकाले” वेददी॰।

३ अभिमतप्राप्तौ
“सुदक्षमिहाभिपित्वम् करते गृणानः” ऋ॰

४ ,

१६ ,

१ ,
“अभिपित्वमभिमतप्राप्तिम्” भा॰।

४ अभितः प्राप्तौ
“तस्येदिन्द्रो अभिपित्वेषु रणति” ऋ॰

१ ,

८३ ,

६ ,
“अभिपित्वेषु अभिप्राप्तिषु” भा॰ कुहाभिपित्वं करतःकुहोषतुः ऋ॰

१० ,

४० ,

२ ,
“इमामेव ऋचमभिप्रेत्य
“क स्विद्रात्रौ भवथः क्व दिवा क्वाभिप्राप्रिं कुरुथ” इतियास्केन अभिप्राप्तिपरत्वमस्य सूचितम्। कर्म्मणि कित्वन्।

५ अभिपतनीये,
“नोविश्वं जगदभिपित्वे मनीषा”

१ ,

१८

६ ,

१ ,
“अभिपित्वे अभिपतनीये” भा॰

६ अभिगन्तव्ये,
“सूरिभि-रभिपित्वे सजोषाः” ऋ॰

१ ,

१८

६ ,

६ ,
“अभिपित्वअभिगन्तव्ये” भा॰

७ अभिप्राप्ने
“परुष्णीमाशुश्चनेदभिपित्वंजगाम” ऋ॰

७ ,

१८ ,

९ ,
“वृक्षाश्चिन्मे अभिपित्व अरा-रणुः” ऋ॰

८ ,

५ ,

२१ , अभिपित्वे अभिप्राप्ते भा॰।

८ आसन्नकाले
“कक्षीवां अभिपित्वे अह्नाम्” ऋ॰॰

१ ,

१२

६ ,


“अभिपित्वशब्दस्त्वासन्नकालवाचीति” भा॰

९ अभिप्राप्तकाले
“अभिपित्वे मनवे शास्यः” ऋ॰

१ ,

१८

९ ,


“अभिपित्वे अभिप्राप्तकाले” भा॰। [Page0294-a+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिपित्वम् [abhipitvam], a. or s. Ved. [पा भावे कित्वन्]

Come, approaching (अभिप्राप्त).

Visiting, putting up (for the night at an inn &c.); the time of coming.

Approaching time.

Close or departure of day, evening.

Dawn sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिपित्व/ अभि-पित्व n. (See. अप-पित्व) , approaching , visiting , putting up (for the night at an inn) RV.

अभिपित्व/ अभि-पित्व n. (with or without the gen. pl. अह्नाम्)close or departure of the day , evening RV.

अभिपित्व/ अभि-पित्व See. अप-2. पत्.

"https://sa.wiktionary.org/w/index.php?title=अभिपित्व&oldid=204650" इत्यस्माद् प्रतिप्राप्तम्