अभिपूज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिपूज् [abhipūj], 1 P.

To adorn, worship.

To honour, approve, assent to; तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् Rām. अभिपूजितलाभैश्च यतिर्मुक्तो$पि बध्यते Ms.6.58.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिपूज्/ अभि- to honour , reverence greatly; to approve of.

"https://sa.wiktionary.org/w/index.php?title=अभिपूज्&oldid=204662" इत्यस्माद् प्रतिप्राप्तम्