अभिप्रवृत्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रवृत्त [abhipravṛtta], p. p.

Advancing, going up to.

Occurring.

Engaged or occupied in (with loc.); कर्मण्य- भिप्रवृत्तो$पि नैव किंचित्करोति सः Bg.4.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रवृत्त/ अभि-प्रवृत्त mfn. being performed , advancing , proceeding MBh. viii , 3464

अभिप्रवृत्त/ अभि-प्रवृत्त mfn. occupied or engaged in Bhag.

"https://sa.wiktionary.org/w/index.php?title=अभिप्रवृत्त&oldid=204750" इत्यस्माद् प्रतिप्राप्तम्