अभिप्रस्था

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रस्था/ अभि-प्र- ( aor. Subj. 2. pl. -स्थात; perf. 3. pl. -तस्थुः)to start or advance towards , reach RV. AV. etc. ; to surpass , have the precedence of (with or without acc. ) RV. i , 74 , 8 and x , 65 , 15 ; (See. अति-प्र-स्था): Caus. to drive (as the cattle to pasture) ChUp.

"https://sa.wiktionary.org/w/index.php?title=अभिप्रस्था&oldid=204771" इत्यस्माद् प्रतिप्राप्तम्