अभिप्राय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रायः, पुं, (अभि + प्र + इन् + भावे अच् ।) इच्छाविशेषः । तत्पर्य्यायः । आशयः २ छन्दः ३ । इत्यमरः ॥ आकूतं ४ भावः ५ । इति जटाधरः । (अभिसन्धिः । हृद्गतो भावः । “दुर्य्योधन ममाप्येतत् हृदि संपरिवर्त्तते । अभिप्रायस्य पापत्वात् नैवं तु विवृणोम्यहं” । इति मनुः ।) इति महाभारते । “तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक्” ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्राय पुं।

अभिप्रायः

समानार्थक:अभिप्राय,छन्द,आशय,छन्द,भाव

3।2।20।2।3

निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया। विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्राय¦ पु॰ अभि + प्र + इण--भावे अच्।

१ आशये।
“तेषांस्वंस्वमभिप्रायमुपलभ्य पृथक् पृथक्” मनुः।
“सर्वानभिप्राय-कृतान् भार्य्यालभत कौरव भा॰ उ॰ प॰ अभिप्रैति कर्त्तरिपचा॰ अच्।

२ अभिगामिनि
“स्वरितञित आत्मनेपदंकर्त्त्रभिप्राये क्रियाफले” पा॰ कर्त्त्रभिगामिनीति व्यख्या-कारः मणिकृता तु एतत्सूत्रं कर्त्रुद्देश्यकतापरतयाव्यख्यातम् तच्चापूर्बशब्दे

२५

० पृष्ठे दर्शितम्। अभिप्रेयतेपुरुषार्थक ङ्क्षिभिः आभिमुख्येन प्रलयेऽभिप्रैति जगदस्मिन्वा कर्मणि आधारे वा अच्।{??}विष्णौ
“अभिप्रायःप्रियार्होऽर्ह” इति बि॰ सह॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्राय¦ m. (-यः)
1. Meaning, intention, wish, purpose.
2. Meaning, a sentence, sense.
3. The main purport of a book. E. अभि, and प्रिञ् to satisfy, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्राय [abhiprāya], a. [इ-अच्] Going near, approaching; aiming at, intending, meaning, accruing to; स्वरितञितः कर्त्रभिप्राये क्रियाफले P.I.3.72.

यः Aim, purpose, object, intention, wish, desire; अभिप्राया न सिद्धयन्ति तेनेदं वर्तते जगत् Pt.1.158; साभिप्रायाणि वचांसि Pt.2 earnest words; भावः कवेरभिप्रायः.

Meaning, sense, import, implied sense of a word, passage &c.; तेषामयमभिप्रायः such is the meaning intended, import (of the passage &c.).

Opinion, belief. तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक् Ms.7.57.

Relation, reference.

N. of Viṣṇu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्राय/ अभि-प्रा See. अभि-प्रे-.

अभिप्राय/ अभि-प्रा m. aim Pa1n2. 1-3 , 72

अभिप्राय/ अभि-प्रा m. purpose , intention , wish R. etc.

अभिप्राय/ अभि-प्रा m. opinion Mn. vii , 57 , etc.

अभिप्राय/ अभि-प्रा m. meaning , sense (as of a word or of a passage).

"https://sa.wiktionary.org/w/index.php?title=अभिप्राय&oldid=487653" इत्यस्माद् प्रतिप्राप्तम्