अभिप्रेत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रेतम्, त्रि, (अभि + प्र + इन् + क्तः ।) अभि- प्रायविषयीभूतं । अभीष्टं । यथा, -- “कामाय तु हितं काम्यमभिप्रेतार्थसिद्धये । पार्ब्बणेन विधानेन तदप्यक्तं खगाधिप” ॥ इति भविष्यपुराणं ॥ (वाञ्छितः । सम्मतः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रेत¦ त्रि॰ अभि + प्र + इण--क्त।

१ अभिलषिते
“अभिप्रे-तार्थसिद्धिर्मङ्गलम्
“कामाय तु भवेत् काम्यमभिप्रेतार्थ-सिद्धये” भवि॰ पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रेत¦ mfn. (-तः-ता-तं)
1. Meant, intended.
2. Wished.
3. Wishing, desirous, ambitious of, pretending to. E. अभि, and प्र before इण to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रेत [abhiprēta], p. p.

Meant, aimed at, intended; designed; अत्रायमर्थो$भिप्रेतः; किमभिप्रेतमनया Bh.3.67; निवेदयाभिप्रेतम् Pt.1.

Wished, desired; यथाभिप्रेतमनुष्ठीयताम् H.1.

Approved, accepted; पूर्वैरयमभिप्रेतो गतो मार्गो$नुगम्यते Rām.

Dear or agreeable to, favourite with, beloved; धर्मस्तवाभिप्रेतः Dk.42; S.6.

Wishing. -तम् Intellectual nature (बुद्धिवृत्तिः); त्वं प्रभास्त्वमभिप्रेतम् Mb.1.23.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिप्रेत/ अभि-प्रे mfn. meant , intended R. etc.

अभिप्रेत/ अभि-प्रे mfn. accepted , approved Nir. etc.

अभिप्रेत/ अभि-प्रे mfn. to whom one's heart is devoted , dear MBh. S3a1k. etc.

"https://sa.wiktionary.org/w/index.php?title=अभिप्रेत&oldid=487655" इत्यस्माद् प्रतिप्राप्तम्