अभिभावक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभावक¦ त्रि॰ अभि + भू--ण्वुल्।

१ अभिभवकर्त्तरि

२ तिरस्कारके

३ पराजेतरि

४ जडीभावकारके च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभावक/ अभि-भावक mfn. overpowering , surpassing Comm. on Nya1yad.

"https://sa.wiktionary.org/w/index.php?title=अभिभावक&oldid=487661" इत्यस्माद् प्रतिप्राप्तम्