अभिभू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभू¦ त्रि॰ अभिभवति अभि + भू--क्विप्।

१ अभिभावके

२ तिरस्कारके
“अभिभुवे अभिभङ्गाय बन्वते” ऋ॰

२ ,

२१ ,

२ ,
“अभिभुवे अभिभवित्रे” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभू [abhibhū], 1. P.

To overcome, subdue, conquer, vanquish (of persons or things); prevail over, predominate, defeat; (hence) excel, surpass; अभिभवति मनः कदम्बवायौ Ki.1.23; अभिभूय विभूतिमार्तवीम् R. 8.36;4.56;6.29,16.1; K.52,53; Mu.3.2; Ms. 7.5; धर्मे नष्टे कुलं कृत्स्नमधर्मो$भिभवत्युत Bg.1.4 predominates over, overpowers; so शोकाभिभूत, विपद्˚, काम˚ &c.

To attack, seize or fall upon, assail; विपदो$भिभवन्त्य- विक्रमम् Ki.2.14; अभ्यभावि भरताग्रजस्तया R.11.16,84; Bṛi. S.33.3; ममापि सत्त्वैरभिभूयन्ते गृहाः Ś.6 infested; परित्रायध्वं मामनेन मधुकरेणाभिभूयमानाम् Ś.1. attacked, troubled; अभ्यभून्निलयं भ्रातुः Bk.6.117.

To humiliate, mortify, insult, disrespect; अण्डभङ्गाभिभूता Pt.1.

To go up to, turn to or towards (Ved.); अभी षु णः सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिः Rv.4.31.3.

To be victorious or prosperous; पुष्यात् क्षेमे अभि योगे भवात्युभे Rv.5.37.5.-Caus. To overpower, surpass, defeat &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभू/ अभि- to overcome , overpower , predominate , conquer , surpass , overspread; to attack , defeat , humiliate; to approach , come near to( acc. ) RV. iv.31 , 3 AV. ; to be victorious or prospering in( loc. ) RV. v , 37 , 5.

अभिभू/ अभि-भू mfn. one who surpasses , a superior (with or without acc. ) RV. AV. VS.

अभिभू/ अभि-भू mfn. (Compar. अभिभूतरRV. viii , 97 , 10 )

अभिभू/ अभि-भू m. ( ऊस्)N. of a die TS. Ka1t2h.

अभिभू/ अभि-भू m. of a prince of the नागs Pa1rGr2.

"https://sa.wiktionary.org/w/index.php?title=अभिभू&oldid=204847" इत्यस्माद् प्रतिप्राप्तम्