अभिभूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभूतः, त्रि, (अभि + भू + क्तः ।) ज्ञानरहितः । तत्पर्य्यायः । इतिकर्त्तव्यतामूढः २ विहस्तः ३ व्याकुलः ४ अभिमायः ५ विक्लवः ६ विह्वलः ७ । इति जटाधरः ॥ पराभूतः । भद्मदर्पः । तत्प- र्य्यायः । आत्तगर्व्वः २ । इति जटाधरः ॥ आत्त- गन्धः ३ । इत्यमरः ॥ अभिहतः ४ । इति तट्टीका ॥ (“दैत्याभिभूतस्य युवामवोढं मग्नस्य दोर्भिर्भुवनस्य भारम्” । इति भट्टिः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभूत वि।

गर्वारूढः

समानार्थक:आत्तगर्व,अभिभूत

3।1।40।1।2

आत्तगर्वोऽभिभूतः स्याद्दापितः साधितः समौ। प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभूत¦ त्रि॰ अभि + भू--क्त।

१ किं कर्त्तव्यमिति ज्ञानशून्ये,

२ पराभूते,

३ व्याकुले च।
“सज्वरेणाभिभूत” इति ज्यो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभूत¦ mfn. (-तः-ता-तं)
1. Humbled, surpassed, defeated, subdued.
2. Ignorant.
3. Overcome with feelings or wants, with passion, with hunger, &c.
4. Injured, aggrieved. E. अभि, and भूत been, being; part. past.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभूत/ अभि-भूत mfn. surpassed , defeated , subdued , humbled

अभिभूत/ अभि-भूत mfn. overcome , aggrieved , injured.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Durdama or Durmada: फलकम्:F1: Br. III. ७१. १७१.फलकम्:/F of the रोहिणि family. फलकम्:F2: वा. ९६. १६९.फलकम्:/F [page१-079+ ३२]

"https://sa.wiktionary.org/w/index.php?title=अभिभूत&oldid=487665" इत्यस्माद् प्रतिप्राप्तम्