सामग्री पर जाएँ

अभिभूति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभूतिः, स्त्री, (अभि + भू + भावे क्तिन् ।) अ- नादरः । अवज्ञा । इति शब्दरत्नावली । (परा- भवः । पराजयः । मानभङ्गः । निकारः । “अभिभूतिभयादसूनतः सुखमुह्यन्ति न धाम मानिनः” । इति भारविः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभूति¦ स्त्री अभि + भू--क्तिन्।

१ पराभवे

२ अवज्ञायाञ्चअभिभवति कर्त्तरि क्तिच्।

३ अभिभावके त्रि॰।
“गायत्र्यैछन्दसे अभिभूत्यै स्वाहा” कात्या॰

२५

२ ।
“यस्य पूर्बीर्द्योर्नक्षत्रमभिभूति पुष्यात्” ऋ॰

४ ,

२१ ,

१ । अभिभूतिअभिभावुकं वलम्” भा॰। अतः संगृभ्याभिभूत आभर” ऋ॰

१ ,

५ ,

३ ,

३ ।
“अभिभूते, शत्रूणामभिभवितः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभूति¦ f. (-तिः) Disrespect, disgrace, humiliation. E. अभि before भू to be, and क्तिन् fem. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभूति [abhibhūti], a. That which defeats, conquers &c.

तिः Predominance, prevalence, excessive or superior power; जूतिं कृष्टिप्रो अभिभूतिमाशोः Rv.4.38.9.

Conquering, defeat, subjugation; अभिभूतिभयादसूनतः सुखमुज्झन्ति न धाम मानिनः Ki.2.2.

Disrespect, disgrace, humiliation.-Comp. -ओजस् a. of superior or predominant power.n. superior power.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिभूति/ अभि-भूति f. superior power , overpowering RV. iv , 38 , 9 S3Br. Ka1tyS3r.

अभिभूति/ अभि-भूति f. disrespect , humiliation L.

अभिभूति/ अभि-भूति mfn. overpowering , superior RV. AV.

"https://sa.wiktionary.org/w/index.php?title=अभिभूति&oldid=487666" इत्यस्माद् प्रतिप्राप्तम्