अभिमत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमतम्, त्रि, (अभि + मन् + कर्मणि क्तः ।) इष्टं । सम्मतं । यथा, -- “अभिमतफलशंसी चारु पुस्फोर बाहु- स्तरुषु चुकुवुरुच्चैः पक्षिणश्चानुकूलाः” । इति भट्टिः ॥ (हृद्यः । प्रियः । हृदयङ्गमः । “स माधवेनाभिमतेन सख्या रत्या च साशङ्क्षमनुप्रयातः” । इति कुमारसम्भवे । “अनिशमपि मकरकेतुर्मनसो- रुजमावहन्नभिमतो मे” ॥ इति शाकुन्तले ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमत¦ त्रि॰ अभि + मन--कर्मणि क्त।

१ अभिमानविषयीभूतेममेदमिदमित्याकारमिथ्याज्ञानविषये

२ सम्मते

३ आदृते

४ अभीष्टे च
“अभिमतफलशंसी चारु पुस्फोर बाहुः” भट्टिः। भावे क्त।

५ अभिमाने मिथ्याज्ञाने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमत¦ mfn. (-तः-ता-तं)
1. Wished, desired.
2. Agreed, accepted.
3. Ad- mitted, assented to. E. अभि over, मत thought.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमत [abhimata], p. p.

Desired, wished, liked, dear, beloved, favourite (person or thing); agreeable, desirable; नास्ति जीवितादन्यदभिमततरमिह जगति सर्वजन्तूनाम् K.35,58; अभिमतफलशंसी चारु पुस्फोर बाहुः Bk.1.27; यद्येवमभिमतम् Pt.1 if you like to do so; तयोरभिमतं वद Mv.6.21 choose which you will; इक्ष्वाकुवंशो$भिमतः प्रजानाम् U.1.44, Ś.3. 5, Ku.3.23, Pt.1.7, Me.51, Mu.3.4.

Agreed or assented to, liked, approved, accepted, admitted; न किल भवतां स्थानं देव्या गृहे$भिमतं ततः U.3.32; प्रसिद्ध- माहात्म्याभिमतानामपि कपिलकणभुक्प्रभृतीनाम् Ś. B. honoured, respected. -तम् Wish, desire. -तः A beloved person, lover; अभिमतमभितः कृताङ्गभङ्गा Śi.7.72.8.68,1.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमत/ अभि-मत mfn. longed for , wished , desired

अभिमत/ अभि-मत mfn. loved , dear

अभिमत/ अभि-मत mfn. allowed A1s3vGr2.

अभिमत/ अभि-मत mfn. supposed , imagined

अभिमत/ अभि-मत n. desire , wish.

"https://sa.wiktionary.org/w/index.php?title=अभिमत&oldid=487668" इत्यस्माद् प्रतिप्राप्तम्