अभिमाति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमातिः, पुं, (अभि + मा + कर्त्तरि क्तिच् ।) शत्रुः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमाति¦ त्रि॰ अभि--मेङ् कर्त्तरि क्तिन् न इत्त्वम्। घातके।
“विष्णोः क्रमोऽस्यभिमातिहा” यजु॰

१२ ,

५ ,
“अभिमातिःर्घातकः” वेददी॰।

२ शत्रौ पु॰ हेम॰।
“अग्ने! सहस्वपृतना, अभिमातीरपास्य” य॰

९ ,

३७ , अभिमातिः शत्रु-रुच्यते स्त्रीत्वमार्षम् अभिमातीन् शत्रून्” वेददी॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमाति¦ m. (-तिः) An enemy. E. अभि against, and मा to measure, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमाति [abhimāti], a. [मे कर्तरि क्तिन् न इत्त्वम्]

Insidious; स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे Rv.5.23.4.

Striving or seeking to injure, inimical. -तिः f.

Seeking to injure, hurting, plotting against.

An enemy, a foe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमाति/ अभि-माति mfn. insidious RV. v , 23 , 4 and x , 18 , 9

अभिमाति/ अभि-माति f. striving to injure RV.

अभिमाति/ अभि-माति f. an enemy , foe RV. AV. S3Br.

अभिमाति/ अभि-माति See. अभि-मन्.

"https://sa.wiktionary.org/w/index.php?title=अभिमाति&oldid=204900" इत्यस्माद् प्रतिप्राप्तम्