अभिमान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमानः, पुं, (अभि + मन् + भावे घञ् ।) अर्था- दिना दर्पः । तत्पर्य्यायः । अहङ्कारः २ गर्ब्बः ३ ज्ञानं ४ बोधः ५ प्रणयः ६ प्रेमप्रार्थना ७ हिंसा ८ हननं ९ । इत्यमरभरतौ ॥ स्मयः १० अवलेपः ११ दर्पः १२ अवश्यायः १३ टङ्कः १४ । इति जटाधरः ॥ अपि च । “गर्ब्बो मदोऽभिमानः स्यादहङ्कारस्त्वहङ्कतिः । स्यादुद्धतमनस्कत्वे मानश्चित्तसमुन्नतिः । अहङ्कारस्य पर्य्याय इति केचित् प्रचक्षते” ॥ इति शब्दरत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमान पुं।

अहङ्कारः

समानार्थक:गर्व,अभिमान,अहङ्कार

1।7।22।1।2

गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः। दर्पोऽवलोकोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः। अनादरः परिभवः परीभावस्तिरस्क्रिया॥

वैशिष्ट्य : मनस्

पदार्थ-विभागः : , गुणः, मानसिकभावः

अभिमान पुं।

अर्थादिदर्पाज्ञानम्

समानार्थक:अभिमान

3।3।110।2।1

शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः। अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः।

पदार्थ-विभागः : , पौरुषेयः

अभिमान पुं।

हिंसा

समानार्थक:अभिमान,गन्धन

3।3।110।2।1

शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः। अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः।

वैशिष्ट्य : हिंसाशीलः

पदार्थ-विभागः : , गुणः, मानसिकभावः

अभिमान पुं।

प्रणयम्

समानार्थक:अभिमान,विस्रम्भ

3।3।110।2।1

शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः। अभिमानोऽर्थादिदर्पे ज्ञाने प्रणयहिंसयोः।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमान¦ पु॰ अभि + मन--घञ्।

१ आत्मन्युत्ककर्षारोपे,

२ मिथ्यागर्ष्वे--बलादिदर्पे,

३ प्रणये,

४ हिंसायाम्।

५ गर्वमात्रे
“संकल्पयोनेरभिमानभूतम्” कुमा॰

६ स्वरूप-ज्ञाने।
“अनात्तस्य चाभिमानसामथ्यात्” कात्या॰

९ ,

५ ,

१२
“अनात्तस्य अनात्तरसस्य सरसस्यैव सोमस्य सोमाभि-मानसामर्थ्यात् सोमबुद्धिसामर्थ्यादिति सोमोयमिति बुद्धि-रनात्तरसे अनभिषुते एव सोमे नाभिषुते” कर्क॰।

७ मिथ्याज्ञाने
“अभिमानैर्न मानोमे जातिदोषेण वै महान्” भा॰ शा॰ प॰। उत्साहादिसमुद्बोधः साधारण्याभि-मानतः” सा॰ द॰। मिथ्याज्ञानञ्च तदभावति तत्-प्रकारकं ज्ञानं यथा देहे आत्मत्वबुद्धिः आत्मनि च असतो-ऽप्युत्कर्षस्य ज्ञानम्। शुक्तिकायां रजतज्ञानम् मूर्खस्य पा-ण्डित्याभिमान इत्यादि। अभिमानश्चात्मघर्म इति वैशेषिका-दयः। अन्तःकरणधर्म्म इति पातञ्जलादयो वेदान्तिनश्च। तत्र विपर्य्यासज्ञानमविद्या सा च बुद्धिधर्मः गर्वात्मकज्ञानम्अहङ्कारस्य वृत्तिभेदः। अहङ्कारश्चाभिमानवृत्तिकमन्तः-करणद्रव्यम्” सां॰ प्र॰ भा॰। अभिमानोऽहङ्कारः सा॰ सू॰
“अभिमामोऽहङ्कारस्तस्मात् द्विविधः प्रवर्त्तते सर्गः” सा॰ का॰अभिमानोऽहङ्कारः यत् खल्वालोचितं, मतञ्च तत्राहमधि-कृतः शक्तः खल्वहमत्र, मदर्था एवामी विषयाः, मत्तो-नान्योऽत्राधिकृतः कश्चिदस्त्यतोऽहमस्मीति योऽमिमानःसोऽसाघारणव्यापारत्वादहङ्कारः तमुपजीव्य हि बुद्धि-रध्यवस्यति कर्त्तव्यमेतन्मयेति” त॰ कौ॰। अन्तः-करणञ्च वृत्तिभेदात् त्रिविधमिति साङ्ख्यादयः”
“मनो-बुद्धिरहङ्कारश्चित्तं करणमान्तरम्। संशयो निश्चयोगर्वःस्मरणम् विषया इमे” इति चतुर्विधवृत्तिमत्त्वेन चदुर्विधंवेदान्तिनः स्वीचक्रुः।
“न हि धनिनो गृहस्थस्य धनाभि-मानिनो धनापहारनिमित्तं दुःखं दृष्टमिति तस्यैवप्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापहारनिमित्तंदुःखं भवति। न हि कुण्डलिनः कुण्डलित्वाभि-माननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्यकुण्डलित्वाभिमानहीनस्य तदेव कुण्डलित्वनिमित्त सुखंभवति” शा॰ भा॰। अभितोमानः।

८ शृङ्गाररसावस्था-भेदे।
“विप्रलम्भोऽथ सम्भोग इत्येष द्विविधोमतः स[Page0297-a+ 38] च पूर्ब्बरागमानप्रवासात्मकश्चतुर्द्धा स्यात्। मानः कोपःस तु द्वेधा प्रणयेर्ष्यासमुद्भवः द्वयोः प्रणयमानः स्यात्प्रमोदे सुमहत्यपि” सा॰ द॰ अधिकं मानशब्दे।

९ वैर-र्नियातने,
“अभिमानधनस्यगत्वरैः” किरा॰। अभिमानेननिर्वृत्तः ठक्। आभिभानिक अभिमानसाध्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमान¦ m. (-नः)
1. Pride, haughtiness.
2. Knowledge.
3. Affection.
4. Injury, hurting, killing.
5. Requesting. E. अभि, and मन to know, with घञ् affix, or मी to injure, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमानः [abhimānḥ], 1 Pride (in a good sense), self-respect, honourable or worthy feeling; सदाभिमानैकधना हि मानिनः Śi.1.67; त्यक्त्वा जातिकुलाभिमानमुचितम् Bh.3.5. अभिमानधनस्य गत्वरैः Ki.2.19; संकल्पयोनेरभिमानभूतम् Ku.3.24.

Selfconceit, pride, arrogance, haughtiness, egotism, highopinion of oneself; शिथिल˚ नाः संवृत्ताः M.2, Bh.3.46, Bg.16.4.; (अतिमानः is another reading) ˚वत् proud, conceited.

Referring all objects to self, the act of अहंकार, personality, misconception (मित्याज्ञानम्), see अहंकार.

Conceit, conception; supposition, belief, opinion; मुनिरस्मि निरागसः कुतो मे भयमित्येष न भूतये$भिमानः Ki.13.7.

Knowledge, consciousness (बुद्धि, ज्ञान); साधारण्याभिमानतः S. D.

Affection, love.

Desire, wishing for.

Laying claim to.

Injury, Killing, seeking to injure.

A sort of state occasioned by love. -नम् Authority (प्रमाण); ये चरन्त्यभिमानानि सृष्टार्थ- मनुषङ्गिणः Mb.12.168.23. -Comp. -शालिन् a. proud.-शून्य a. void of pride or arrogance, humble.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमान/ अभि-मान m. intention to injure , insidiousness Ka1tyS3r.

अभिमान/ अभि-मान m. high opinion of one's self , self-conceit , pride , haughtiness

अभिमान/ अभि-मान m. (in सांख्यphil. )= अभि-मति, above

अभिमान/ अभि-मान m. conception (especially an erroneous one regarding one's self) Sa1h. etc.

अभिमान/ अभि-मान m. affection , desire

अभिमान/ अभि-मान m. N. of a ऋषिin the sixth मन्वन्तरVP.

अभिमान/ अभि-मान See. अभि-मन्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(Rudra) entered आत्मन् (अहङ्कार) of विराट् पुरुष। भा. III. 6. २५.

"https://sa.wiktionary.org/w/index.php?title=अभिमान&oldid=487681" इत्यस्माद् प्रतिप्राप्तम्