सामग्री पर जाएँ

अभिमानिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमानी, [न्] त्रि, (अभिमन्यते, अभि + मन् + णिनि ।) अभिमानयुक्तः । अभिमानग्रस्तः । यथा, -- “कर्त्ता द्यूतच्छलानां जतुमयशरणीद्दीपितः सो- ऽभिमानी” । इति वेणीसंहारः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमानिन्¦ त्रि॰ अभि + मन--णिनि स्त्रियां ङीप्।

१ गर्व-युक्ते

२ प्रणयकोपादियुक्ते च सोत्यस्य मनोः

३ पुत्रभेदे पु॰।
“तरङ्गभीरुर्वप्रश्च तरस्वानुग्र एव च अभिमानी प्रवीणश्चजिष्णुः संक्रन्दनस्तथा। तेजस्वी सबलश्चैव सौत्यस्यैते मनोःसुताः, ह॰ वं॰।

४ मिथ्याज्ञानयुक्ते त्रि॰।
“अभिमानिव्यप-देशस्तु विशेषानुगतिभ्याम्” शा॰ सू॰।
“यतोभिमानि-व्यपदेश एषः। मृदाद्यभिमानिन्योवागाद्यभिमानिन्यश्चेतनादेवता वदनसंवदनादिषु चेतनोचितेषु व्यवहारेषु व्यप-दिश्यन्ते” शा॰ भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमानिन्¦ mfn. (-नी-निनी-नि) Proud, arrogant. E. अभिमान and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमानिन् [abhimānin], a. Possessed of self-respect; Ki.1.31; K.212.

Having a high opinion of oneself, proud, arrogant, conceited.

Regarding all objects as referring to one's own self; अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् Br. Sūt 2.1.5.

Fancying, pretending, or regarding oneself to be; नरेन्द्र˚ Dk.51; K.194. m. A form of Agni.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिमानिन्/ अभि-मानिन् mfn. thinking of one's self , proud , self-conceited

अभिमानिन्/ अभि-मानिन् mfn. ( ifc. )imagining one's self to be or to possess , laying claim to , arrogating to one's self

अभिमानिन्/ अभि-मानिन् m. N. of an अग्निVP. BhP.

"https://sa.wiktionary.org/w/index.php?title=अभिमानिन्&oldid=487683" इत्यस्माद् प्रतिप्राप्तम्