अभियान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियानम् [abhiyānam], 1 Approaching.

Marching against, attack, assault; सीता श्रुत्वाभियानं मे आशामेष्यति जीविते Rām.6.4.4; असहन्तो$भियानं तच्छाल्वराजस्य कौरव Mb.3. 16.9. रणाभियानेन Dk.1 marching out for battle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियान/ अभि-यान n. coming near , approaching L.

अभियान/ अभि-यान n. attacking MBh.

"https://sa.wiktionary.org/w/index.php?title=अभियान&oldid=487689" इत्यस्माद् प्रतिप्राप्तम्