अभियुक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुक्तः, त्रि, (अभि + युज् + क्तः ।) तत्परः । पर- कर्तृकरुद्धः । इति मेदिनी ॥ (“उद्दामेन द्विरदपतिना सन्निपत्याभियुक्तः” । इति उत्तरचरिते । “अभियुक्तो यदा पश्येत् न किञ्चिद्धितमात्मनः । युध्यमानस्तदा प्राज्ञो म्रियते रिपुणा सह” । इति हितोपदेशे ।) स्मृतिशास्त्रमते अभियोग- विषयीभूतः । आसामी इति ख्यातः । तत्पर्य्यायः । प्रत्यर्थी २ प्रतिवादी ३ । यथा, -- “अभियुक्तोऽभियोगस्य यदि कुर्य्यादपह्नवं । मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः” ॥ इति व्यवहारतत्त्वे नारदः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुक्त¦ त्रि॰ अभि + युज--क्त।

१ परैः रुद्धे,

२ आसक्ते व्यव-हारविषये

३ प्रतिवादिनि च।
“अभियुक्तोऽभियोगस्ययदि कुर्य्यादपह्नवम्” नार॰।
“अभियुक्तन्तु नान्येन नोक्तंविप्रकृतं नयेदिति” या॰।

४ पराक्रान्ते
“नागाभियुक्तइव युक्तमहो महेभः” माघः।

५ आप्ते वृद्धतमे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुक्त¦ mfn. (-क्तः-क्ता-क्तं) Attacked by an enemy, assaulted, assailed.
2. Diligent, intent.
3. Said, spoken.
4. Blamed, rebuked.
5. (In law) Charged, procecuted, defendant. E. अभि, and युक्त joined.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुक्त [abhiyukta], p. p.

(a) Engaged or occupied or absorbed in, applying oneself to, intent on; स्वस्वकर्म- ण्यधिकतरमभियुक्तः परिजनः Mu.1. (b) Diligent, persevering, resolute, zealous, intent, assiduous, zealously engaged, attentive, careful; इदं विश्वं पाल्यं विधिवदभियुक्तेन मनसा U.3.3; Mu.1.13; Dk.55; अश्वावेक्षणे$नभि- युक्ते Mu.3; भवतु भूयो$भियुक्तः स्वख्यक्तिमुपलप्स्ये Mu.1; तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् Bg.9.22; Kām.5.77.

Well-versed or proficient in; शास्त्रार्थेष्वभियुक्तानां पुरुषाणाम् Kumārila.

(Hence) Learned, of acknowledged position; a competent judge, an expert, connoisseur, a learned person (m. also in this sense); न हि शक्यते दैव- मन्यथाकर्तुमभियुक्तेनापि K.62; अन्ये$भियुक्ता अपि नैवेदमन्यथा मन्यन्ते Ve.2; सूक्तमिदमभियुक्तैः प्रकृतिर्दुस्त्यजेति ibid.

Attacked, assailed; अभियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे Śi.2. 11; Mu.3.25.

Accused, charged, indicted; Mk. 9.9; prosecuted; a defendant; अभियुक्तो$भियोगस्य यदि कुर्यादपह्नवम् Nārada.

Appointed. अभियुक्ताश्च ये यत्र यन्निबन्धं नियोजयेत् Śukra 4.545.

Said, spoken.

Proper, just; श्रेयो$भियुक्तं धर्म्यं च Rām.7.11.38.

Believing, putting faith in; हितेष्वनभियुक्तेन सो$यमासादितस्त्वया Mb.6.63.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुक्त/ अभि-युक्त mfn. applied , intent on( loc. )

अभियुक्त/ अभि-युक्त mfn. diligent , versed in( loc. )

अभियुक्त/ अभि-युक्त mfn. appointed

अभियुक्त/ अभि-युक्त mfn. attacked (by an enemy) , assailed

अभियुक्त/ अभि-युक्त mfn. blamed , rebuked L.

अभियुक्त/ अभि-युक्त mfn. (in law) accused , charged , prosecuted , a defendant Ya1jn5. etc.

"https://sa.wiktionary.org/w/index.php?title=अभियुक्त&oldid=487690" इत्यस्माद् प्रतिप्राप्तम्