अभियुज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुज्¦ त्रि॰ अभिमुखं युनक्ति अभि + युज--किप्।{??}[Page0298-a+ 38] योक्तरि
“आभिर्विश्वा अभियुजो विषूचीः” ऋ॰

६ ,

२५ ,

२ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुज् [abhiyuj], 7 A.

To apply oneself to, exert oneself, make oneself ready for, prepare, set about, strive or endeavour (used in passive also in this sense); तद्यदि न सहते ततः स्वयमभियुज्यस्व । एते स्वकर्मण्यभियुज्यामहे । Mu.3; Dk.55; K.3; व्यसनमभियुञ्जानस्य Mu.4 trying to find out a weak point.

To attack, assail; भवन्तमभियोक्तु- मुद्युङ्क्ते Dk.3; वृषलमभियोक्तुमुद्यतः Mu.1; क इदानीमभियोक्ष्यते U.3.

To accuse, charge; complain or inform against, prosecute, claim or demand (as in a law-suit); न तत्र विद्यते किंचिद्यत्परैरभियुज्यते Ms.8.183; विभावितैकदेशेन देयं यदभियुज्यते V.4.17 claimed, asked, or demanded; Y.2.9,28,1.

To wish or long for, desire, ask for, request.

To say, speak, tell; नाभियोक्तुमनृतं त्वमिष्यसे Ki.13.58.14.7.

To appoint to, entrust with (with loc.).

To use with (inst.).

To be working or operative.

To put to; harness; harness repeatedly.

To hurt. -Caus. To join or unite to, attach oneself to; परकलत्रेषु सुहृत्त्वेनाभियोज्य Dk.163.

अभियुज् [abhiyuj], f.

(क्ग्) Attacking &c.

An enemy.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुज्/ अभि- A1. -युङ्क्ते, to put to (as horses to a carriage) for a special purpose( acc. ) S3Br. : P. to put to (as horses) subsequently S3Br. : A1. to summon , invite to( dat. ) R. vii , 61 , 9 : P. to order , charge with( loc. ) MBh. xiv , 2637 : A1. (rarely P. )to encounter , attack , assail; to accuse of( acc. ) Mn. viii , 183 , etc. : P. A1. to undertake , apply to , make one's self ready to( acc. or Inf. ): Caus. to furnish with , make anybody share in( instr. ) MBh. etc.

अभियुज्/ अभि-युज् f. an assailant , enemy RV.

"https://sa.wiktionary.org/w/index.php?title=अभियुज्&oldid=204978" इत्यस्माद् प्रतिप्राप्तम्