अभियुध्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियुध्/ अभि- ( pr. Subj. 2. sg. -युध्यास्; aor. 2. sg. -योधीस्, 3. sg. -अयोधीत्, 2. du. -योधिष्टम्, p. -योधान)to fight against( acc. ) RV. ; to acquire by fighting RV. ; to fight Hariv. BhP.

"https://sa.wiktionary.org/w/index.php?title=अभियुध्&oldid=204981" इत्यस्माद् प्रतिप्राप्तम्