अभियोजन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियोजन¦ न॰ भृशं योजनम्। योजितस्य दाढर्{??}र्थ्यं पुनर्यो-जने
“अभियोजनं नाम युक्तस्य पुनर्योजनमिति” माध॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियोजनम् [abhiyōjanam], Ved. Harnessing (one horse) on to another, re-fastening to make firm or tight (Sāy. युक्ते पुनर्योजनम्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभियोजन/ अभि-योजन n. putting to (as horses) subsequently Sa1y. on S3Br. (See. अभि-युज्).

"https://sa.wiktionary.org/w/index.php?title=अभियोजन&oldid=204989" इत्यस्माद् प्रतिप्राप्तम्