अभिरक्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरक्त [abhirakta], p. p.

Devoted, intent, attached.

Sweet; सुजातपक्ष्मामभिरक्तकण्ठीम् Rām.5.5.25.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरक्त/ अभि-रक्त mfn. devoted to MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=अभिरक्त&oldid=487695" इत्यस्माद् प्रतिप्राप्तम्