अभिरक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरक्षा¦ f. (-क्षा) Universal protection, wide benevolence. E. अभि, and रक्षा preserving.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरक्षा [abhirakṣā] रक्षणम् [rakṣaṇam], रक्षणम् Universal or complete protection; protection in every quarter; प्रशान्तबाधं दिशतो$भिरक्षया Ki.1.18.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरक्षा/ अभि-रक्षा f. protection VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=अभिरक्षा&oldid=487697" इत्यस्माद् प्रतिप्राप्तम्