अभिरक्षित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरक्षित¦ त्रि॰ अभितोरक्षितः। सर्वतोरक्षिते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरक्षित¦ mfn. (-तः-ता-तं) Guarded, preserved, kept. E. अभि, and रक्षित preserved.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरक्षित/ अभि-रक्षित mfn. protected , preserved , guarded

अभिरक्षित/ अभि-रक्षित mfn. governed , commanded Bhag. etc.

"https://sa.wiktionary.org/w/index.php?title=अभिरक्षित&oldid=487698" इत्यस्माद् प्रतिप्राप्तम्