अभिरक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरक्ष् [abhirakṣ], 1 P.

To protect, preserve, keep, guard, help; भीष्ममेवाभिरक्षन्तु Bg.1.1.11.

To rule over, govern (as earth &c.); command.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरक्ष्/ अभि- P. A1. -रक्षति, ते( p. -रक्षमाणRV. x , 157 , 4 )to guard , protect , preserve RV. etc. ; " to govern or command "(See. अभि-रक्षित).

"https://sa.wiktionary.org/w/index.php?title=अभिरक्ष्&oldid=204998" इत्यस्माद् प्रतिप्राप्तम्