अभिरत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरत¦ त्रि॰ अभिमुस्वतया भृशं वा रतः।

१ अत्यान्तासक्ते

२ अभिमुखतया रते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरत¦ mfn. (-तः-ता-तं)
1. Pleased or contended with, satisfied.
2. Per- forming, practicing, engaged in, attentive to. E. अभिरम to sport, क्त aff. [Page046-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरत [abhirata], p. p.

Glad, delighted, satisfied, (विप्रविसर्जने) अभिरम्यतामिति वदेद् ब्रूयुस्तेभिरताः स्म ह Y.1.252; रेचितं परिजनेन महीयः केवलाभिरतदम्पति धाम Śi.1.55,89.

Engaged in, devoted or attached to; performing, practising; स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः Bg.18.45.

Attentive to.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरत/ अभि-रत mfn. reposing Ya1jn5. i , 251

अभिरत/ अभि-रत mfn. pleased or contented with( loc. ) , satisfied

अभिरत/ अभि-रत mfn. engaged in , attentive to( loc. ) , performing , practising.

"https://sa.wiktionary.org/w/index.php?title=अभिरत&oldid=487702" इत्यस्माद् प्रतिप्राप्तम्