अभिरति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरति¦ स्त्री अभितो रतिः प्रा॰ स॰। आसक्तौ
“न मृग-याभिरतिर्नदुरोदरम्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरति¦ f. (-तिः)
1. Pleasure, delight.
2. Practice, occupation. E. अभि, and रति pleasure.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरतिः [abhiratiḥ], f.

Pleasure, delight, satisfaction; attachment or devotion to; न मृगयाभिरतिर्न दुरोदरम् (तमपाहरत्) R.9.7; Ki.6.44.

Practice, occupation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरति/ अभि-रति f. pleasure , delighting in( loc. or in comp. ) Ragh. ix , 7 , etc.

अभिरति/ अभि-रति f. N. of a world Buddh.

"https://sa.wiktionary.org/w/index.php?title=अभिरति&oldid=487703" इत्यस्माद् प्रतिप्राप्तम्