अभिरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरम् [abhiram], 1 A. (rarely P.)

To be pleased or delighted (with loc.); दृष्टिरिहाभिरमते हृदयं च Mk.4,5.15; न गन्धहरिणो दमनककेदारिकायामभिरमति Vb.3; Ratn.2, Y.1. 252.

To please or gratify oneself, take pleasure or delight in (with loc.); विद्यासु विद्वानिव सो$भिरेमे Bk.1.9.-Caus. To gratify, please; मत्सपत्नीरभिरमयिष्यसि Dk.9,92,163.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरम्/ अभि- -रमते, to dwell A1s3vGr2. ; to repose S3a1n3khGr2. Mn. iii , 251 Ya1jn5. i , 251 ; to delight in , be delighted MBh. etc. Caus. -रामयति, to gladden MBh. etc. ; to delight in , to be delighted.

"https://sa.wiktionary.org/w/index.php?title=अभिरम्&oldid=205011" इत्यस्माद् प्रतिप्राप्तम्