अभिराम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरामः, त्रि, (अभिरमते मनोऽत्र, अभि + रम् + आधारे घञ् ।) रुचिरः । सुन्दरः । इति हेम- चन्द्रः ॥ (मनोहरः । मनोज्ञः । रमणीयः । आन- न्दकरः । “मनोऽभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः” । इति रघुवंशे ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिराम¦ पु॰ अभिरम्यतेऽस्मिन् रम + आधारे घञ्।

१ सुन्दरे

२ प्रिये,

३ मनोहरे च।
“श्रोत्राभिरामाः शृण्वन्तौरथनेमिस्वनोन्मुखैः”
“श्रोत्राभिरामध्वनिना रथेन
“यस्या-त्मगेहे नयनाभिरामः” इति च रघुः ग्रीवाभङ्गाभिरामंमुहुरनुपतति स्वन्दने दत्तदृष्टिः शकु॰।
“राम इत्यभि-रामेण वपुषा तस्य नोदितः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिराम¦ mfn. (-मः-मा-मं) Beautiful. E. अभि before रम to sport, and घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिराम [abhirāma], a.

Pleasing, delightful, sweet, agreeable; लोकाभिरामं रणरङ्गधीरम् Rām-rakṣā. मनो$भिरामाः (केकाः) R. 1.39;2.72;6.47; अनपेतकालमभिरामकथाः Ki.6.3.

Beautiful, lovely, graceful, charming; स्यादस्थानोप- गतयमुनासंगमेवाभिरामा Me.53; कुमारा माराभिरामाः Dk.1; ˚त्वं प्रमदवनस्य V.2; राम इत्यभिरामेण वपुषा तस्य चोदितः R.1. 67,13.32; K.145; Mv.5.47-8. Ś.3.26. -मः An epithet of Śiva. -मम् ind.

Gracefully, beautifully; ग्रीवाभङ्गाभिरामं दत्तदृष्टिः Ś.1.7.

Referring to Rāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिराम/ अभि-राम mf( आ)n. pleasing , delightful , agreeable , beautiful

अभिराम/ अभि-राम m. N. of शिव

"https://sa.wiktionary.org/w/index.php?title=अभिराम&oldid=487707" इत्यस्माद् प्रतिप्राप्तम्