अभिरुचि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरुचि¦ पु॰ भृशा अत्यन्ता रुचिः प्रा॰ स॰।

१ अत्यन्तरुचौ

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरुचि¦ f. (-चिः)
1. Ambition, desire of fame.
2. Desire in general.
3. Taste, relish.
4. Splendour. E. अभि, and रुचि light.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरुचिः [abhiruciḥ], f.

Desire, taste, liking, relish, delight, pleasure; यशसि चाभिरुचिः Bh.2.63; (v l. अभिरतिः) परस्पराभिरुचिनिष्पन्नो विवाहः K.367.

Desire of fame, ambition; splendour.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अभिरुचि/ अभि-रुचि f. delighting in , being pleased with( loc. or in comp. ) BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=अभिरुचि&oldid=487708" इत्यस्माद् प्रतिप्राप्तम्